A 475-40 Gāyatryaṣṭottaraśatanāmastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/40
Title: Gāyatryaṣṭottaraśatanāmastotra
Dimensions: 23.5 x 12 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/147
Remarks:
Reel No. A 475-40 Inventory No. 38598
Title Gāyatryaṣṭottaraśatanāmastotra
Remarks According to the colophon, ascribed to the Viśvāmitrasaṃhitā
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5. x. 12.0 cm
Folios 3
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation gā.śata. nā. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/147
Manuscript Features
On the cover-leaf(1r) is written
gāyatryaṣṭottaraśatanāmastotram-patra 3
śrīkṛṣṇalālasya pustakam
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīrāmacandra uvāca || ||
viśvāmitra mahāprājña⟨ḥ⟩ gādhisūta mahavratā(!) ||
śatam aṣṭottaraṃ nāma gāyatryā brūhi mokṣadam || 1 ||
viśvāmitra uvāca || ||
sādhu sādhu mahāprājña śṛnu tattvena rāghava⟨ḥ⟩ ||
śṛṇvatāṃ pātakaharam ajñānatimirāpaham || 2 ||
gāyaṃtaṃ trāyate tasmād gāyatrī sā vidhīyate ||
tataḥ kuru mahārāja sarvān kāmān avāpsyasi || 3 || (fol. 1v1–5)
End
vrahmahatyādipāpebhyo mucyate nātra sa[ṃ]sayaḥ ||
dine dine paṭhed yas tu gāyatryā stavam uttamam ||
sa naro mokṣam āpnoti punarāvṛttivarjjitaḥ ||
putrapradam aputrāṇāṃ dā(!)ridrāṇāṃ dhanapradām || 22 ||
rogināṃ rogasa(!)manaṃ sarvaiśvaryaphalapradam ||
kim atra bahunoktena stotraṃ bahuphalapradām(!) || 23 || (fol.2v9–3r4)
Colophon
iti viśvāmitrasaṃhitāyāṃ viśvāmitrarāmacandrasa[ṃ]vāde gāyatryā [a]ṣṭottaraśatanāmastotram || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || śubham (fol. 3r4–5)
Microfilm Details
Reel No. A 475/40
Date of Filming 07-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-06-2009
Bibliography